- शरद् _śarad
- शरद् f. [शॄ-अदि Uṇ.1.129]1 The autumn, autum- nal season (comprising the two months आश्विन and कार्तिक); यात्रायै चोदयामास तं शक्तेः प्रथमं शरद् R.4.24.-2 A year; त्वं जीव शरदः शतम्; शरदामयुतं ययौ R.1.1; U. 1.15; धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् M.1.15.-Comp. -अन्तः The end of autumn, winter.-अम्बुधरः an autumnal cloud.-उदाशयः an autumnal lake.-कामिन् m. a dog.-कालः the autumnal season.-घनः, -मेघः an autumnal cloud.-चन्द्रः (शरच्चन्द्रः) the autumnal moon.-ज्योत्स्ना (शरज्ज्योत्स्ना) autumnal moon-shine.-त्रियामा an autumnal night.-पद्मः, -द्मम् the white lotus.-पर्वन् n. the festival called Kojāgara; q. v.-मुखम् the commencement of autumn.
Sanskrit-English dictionary. 2013.